B 115-12 Udyānabhairavatantra
Manuscript culture infobox
Filmed in: B 115/12
Title: Udyānabhairavatantra
Dimensions: 33.5 x 8 cm x 11 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 4/631
Remarks:
Reel No. B 115-12
Inventory No. 79514
Title Udyānabhairavatantra
Remarks part of the Bhairavaśrotas Mantrapīṭha
Author
Subject Tantra
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete; damaged
Size 33.5 x 8 cm
Binding Hole(s) none
Folios 11
Lines per Folio 8
Foliation figures in the right margin; marginal title u in the left margin
Scribe Anantasiṃha
Date of Copying in the 700s (NS)
Place of Deposit NAK
Accession No. 4/631
Manuscript Features
Excerpts
Beginning
(1)❖ oṃ svasti || oṃ śrīmālādharanāthapādukebhyaḥ ||
sureśam amalaṃ śāntaṃ natvā śeṣajagaddhitaṃ
śivajñānanidhīśānaṃ bhairavī paripṛcchati ||
jñānaniṣṭhapraśaktīnāṃ brūhi me (2) sāṃhitāya ca |
bhaktimuktipradān deva jñānājñānataraṃ mahat ||
udyānabhairave tantre lakṣapādādhike mama |
uddhṛtaṃ tantrasadbhāvaṃ gopitan na prakāśitaṃ ||
(hṛ)dbhed(aṃ ku)ṇḍa(3)lī śaktir viṣuvaṃ candradarśanaṃ |
parāparavibhedaś ca pañcakaṅ kathayasva me || ||
bhairavovāca ||
sādhu sādhu mahābhāge bhaktyā praṇatamālayā
.. (ṣṭo) haṃ yat (tva)⁅yā⁆ (4) devi tan niśesaṃ vadāmi te ||
ārādhanasumīlatvā tapaso bhāvanādarāt |
tava snehān pravakṣyāmi tvam ume samayī bhavaḥ ||
mayopasaṃhṛte kāle mahāpralayasaṃyuge
+ (5)larātrī tathā jātā yāvat tad yugasaṃkhyayā ||
tato hy ahaṃ mukhe kāla āyāta śṛṣṭa(hetu)kaḥ |
tadāhaṃ cintayām āsa parāparaniyogata ||
mantraśṛṣṭikaro bhūtas sarvvatantra + (6)darśakaḥ |
svacchandabhairavo dṛṣṭo babhūva kāraṇecchayā || (fol. 1v1–6)
End
tasyā kāye praviṣṭas tu bhairavas tulyavikramaḥ |
sādhakas tu mahāvīro dhyānaṃ kṛtvā samāhitaḥ |
vāmāṃgaṃ .. .. .. .. .. .. .. .. .. + (2)dāpayet ||
saṃtuṣṭā tu tadā devī svayaṃ vaktraṃ prasārayet |
.. viṣṭ. .. .. ka .. .. .. .. .. .. yaśasvini ||
..ṃ .. .. .. .. .. .. .. .. .. .. .. .. .. .. ..
.. .. .. + (3)guṇā tasya saṃpravarttanti sādhaka || || (fol. 11b1–3)
Colophon
iti bhairavaśrotasi mantrapīṭhe udyānabhairave (vāgī)śvarīpaṭala(ḥ navamaḥ) || 9 ||
śloka ṣaḍviṃśa(tiḥ) 26 ||
(4) va .. ṅkasa(pta)bhir yukte gate nepālavatsare |
māghamāse 'site pakṣe paṃcamyāṃ ravivāsare ||
anantasiṃhalikhitaṃ pūrṇṇam udyānabhairavaṃ ||
śreyo /// (fol. 11b3–4)
Sub-colophon
iti bhairavaśrotasi mantrapīṭhe udyānabhairave ananta(ka)paṭalaḥ prathamaḥ || 1 || (fol. 2v)
iti bhairavaśrotasi mantrapīṭhe udyānabhairave śikhāprakaraṇa dvitīyaḥ paṭalaḥ || 2 || (fol. 3r)
iti bhairavaśrotasi mantrapīṭha udyānabhairave viṣuvapaṭalas tṛtīyaḥ || 3 || (fol. 4v)
iti bhairavaśrotasi mantrapīṭha udyānabhairave candradarśanapaṭalaś caturthaḥ || 4 || (fol. 5v)
iti bhairavasrotasi mantrapīṭhe udyānabhairave haṃsajñānapaṭalaḥ paṃcamaḥ || 5 || (fol. 7v)
iti bhairavaśrotasi udyānabhairave avadhūtaśaktinirṇṇayapaṭalaḥ ṣaṣṭhaḥ || 6 || (fol. 8r)
iti bhairavaśrotasi mantrapīṭhe udyānabhairave japasiddhisādhanaḥ paṭalaḥ saptamaḥ || 7 || (fol. 10r)
iti bhairavaśrotasi mantrapīṭhe udyānabhairave japa(siddhi)sādhanahomāṣṭamaḥ paṭalaḥ || 8 || (fol. 10v)
Microfilm Details
Reel No. B 115/12
Date of Filming 06-10-1971
Exposures 14
Used Copy Kathmandu (scan)
Type of Film positive
Remarks
Catalogued by MD
Date 27-06-2013