B 115-12 Udyānabhairavatantra

Manuscript culture infobox

Filmed in: B 115/12
Title: Udyānabhairavatantra
Dimensions: 33.5 x 8 cm x 11 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 4/631
Remarks:


Reel No. B 115-12

Inventory No. 79514

Title Udyānabhairavatantra

Remarks part of the Bhairavaśrotas Mantrapīṭha

Author

Subject Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete; damaged

Size 33.5 x 8 cm

Binding Hole(s) none

Folios 11

Lines per Folio 8

Foliation figures in the right margin; marginal title u in the left margin

Scribe Anantasiṃha

Date of Copying in the 700s (NS)

Place of Deposit NAK

Accession No. 4/631

Manuscript Features

Excerpts

Beginning

(1)❖ oṃ svasti || oṃ śrīmālādharanāthapādukebhyaḥ ||

sureśam amalaṃ śāntaṃ natvā śeṣajagaddhitaṃ
śivajñānanidhīśānaṃ bhairavī paripṛcchati ||
jñānaniṣṭhapraśaktīnāṃ brūhi me (2) sāṃhitāya ca |
bhaktimuktipradān deva jñānājñānataraṃ mahat ||
udyānabhairave tantre lakṣapādādhike mama |
uddhṛtaṃ tantrasadbhāvaṃ gopitan na prakāśitaṃ ||
(hṛ)dbhed(aṃ ku)ṇḍa(3)lī śaktir viṣuvaṃ candradarśanaṃ |
parāparavibhedaś ca pañcakaṅ kathayasva me ||    ||

bhairavovāca ||

sādhu sādhu mahābhāge bhaktyā praṇatamālayā
.. (ṣṭo) haṃ yat (tva)⁅yā⁆ (4) devi tan niśesaṃ vadāmi te ||
ārādhanasumīlatvā tapaso bhāvanādarāt |
tava snehān pravakṣyāmi tvam ume samayī bhavaḥ ||
mayopasaṃhṛte kāle mahāpralayasaṃyuge
+ (5)larātrī tathā jātā yāvat tad yugasaṃkhyayā ||
tato hy ahaṃ mukhe kāla āyāta śṛṣṭa(hetu)kaḥ |
tadāhaṃ cintayām āsa parāparaniyogata ||
mantraśṛṣṭikaro bhūtas sarvvatantra + (6)darśakaḥ |
svacchandabhairavo dṛṣṭo babhūva kāraṇecchayā || (fol. 1v1–6)

End

tasyā kāye praviṣṭas tu bhairavas tulyavikramaḥ |
sādhakas tu mahāvīro dhyānaṃ kṛtvā samāhitaḥ |
vāmāṃgaṃ .. .. .. .. .. .. .. .. .. + (2)dāpayet ||
saṃtuṣṭā tu tadā devī svayaṃ vaktraṃ prasārayet |
.. viṣṭ. .. .. ka .. .. .. .. .. .. yaśasvini ||
..ṃ .. .. .. .. .. .. .. .. .. .. .. .. .. .. ..
.. .. .. + (3)guṇā tasya saṃpravarttanti sādhaka ||    || (fol. 11b1–3)

Colophon

iti bhairavaśrotasi mantrapīṭhe udyānabhairave (vāgī)śvarīpaṭala(ḥ navamaḥ) || 9 ||
śloka ṣaḍviṃśa(tiḥ) 26 ||

(4) va .. ṅkasa(pta)bhir yukte gate nepālavatsare |
māghamāse 'site pakṣe paṃcamyāṃ ravivāsare ||
anantasiṃhalikhitaṃ pūrṇṇam udyānabhairavaṃ ||
śreyo /// (fol. 11b3–4)

Sub-colophon

iti bhairavaśrotasi mantrapīṭhe udyānabhairave ananta(ka)paṭalaḥ prathamaḥ || 1 || (fol. 2v)

iti bhairavaśrotasi mantrapīṭhe udyānabhairave śikhāprakaraṇa dvitīyaḥ paṭalaḥ || 2 || (fol. 3r)

iti bhairavaśrotasi mantrapīṭha udyānabhairave viṣuvapaṭalas tṛtīyaḥ || 3 || (fol. 4v)

iti bhairavaśrotasi mantrapīṭha udyānabhairave candradarśanapaṭalaś caturthaḥ || 4 || (fol. 5v)

iti bhairavasrotasi mantrapīṭhe udyānabhairave haṃsajñānapaṭalaḥ paṃcamaḥ || 5 || (fol. 7v)

iti bhairavaśrotasi udyānabhairave avadhūtaśaktinirṇṇayapaṭalaḥ ṣaṣṭhaḥ || 6 || (fol. 8r)

iti bhairavaśrotasi mantrapīṭhe udyānabhairave japasiddhisādhanaḥ paṭalaḥ saptamaḥ || 7 || (fol. 10r)

iti bhairavaśrotasi mantrapīṭhe udyānabhairave japa(siddhi)sādhanahomāṣṭamaḥ paṭalaḥ || 8 || (fol. 10v)

Microfilm Details

Reel No. B 115/12

Date of Filming 06-10-1971

Exposures 14

Used Copy Kathmandu (scan)

Type of Film positive

Remarks

Catalogued by MD

Date 27-06-2013